प्रैण् धातुरूपाणि - प्रैणृँ इत्यपि गतिप्रेरणश्लेषणेषु - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्रैणत् / अप्रैणद्
अप्रैणताम्
अप्रैणन्
मध्यम
अप्रैणः
अप्रैणतम्
अप्रैणत
उत्तम
अप्रैणम्
अप्रैणाव
अप्रैणाम