प्री धातुरूपाणि - प्रीङ् प्रीतौ प्रीणने - दिवादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रायिषीष्ट / प्रेषीष्ट
प्रायिषीयास्ताम् / प्रेषीयास्ताम्
प्रायिषीरन् / प्रेषीरन्
मध्यम
प्रायिषीष्ठाः / प्रेषीष्ठाः
प्रायिषीयास्थाम् / प्रेषीयास्थाम्
प्रायिषीढ्वम् / प्रायिषीध्वम् / प्रेषीढ्वम्
उत्तम
प्रायिषीय / प्रेषीय
प्रायिषीवहि / प्रेषीवहि
प्रायिषीमहि / प्रेषीमहि