प्रति + सिध् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषेधति
प्रतिषेधतः
प्रतिषेधन्ति
मध्यम
प्रतिषेधसि
प्रतिषेधथः
प्रतिषेधथ
उत्तम
प्रतिषेधामि
प्रतिषेधावः
प्रतिषेधामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषिषेध
प्रतिषिषिधतुः
प्रतिषिषिधुः
मध्यम
प्रतिषिषेधिथ
प्रतिषिषिधथुः
प्रतिषिषिध
उत्तम
प्रतिषिषेध
प्रतिषिषिधिव
प्रतिषिषिधिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषेधिता
प्रतिषेधितारौ
प्रतिषेधितारः
मध्यम
प्रतिषेधितासि
प्रतिषेधितास्थः
प्रतिषेधितास्थ
उत्तम
प्रतिषेधितास्मि
प्रतिषेधितास्वः
प्रतिषेधितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषेधिष्यति
प्रतिषेधिष्यतः
प्रतिषेधिष्यन्ति
मध्यम
प्रतिषेधिष्यसि
प्रतिषेधिष्यथः
प्रतिषेधिष्यथ
उत्तम
प्रतिषेधिष्यामि
प्रतिषेधिष्यावः
प्रतिषेधिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषेधतात् / प्रतिषेधताद् / प्रतिषेधतु
प्रतिषेधताम्
प्रतिषेधन्तु
मध्यम
प्रतिषेधतात् / प्रतिषेधताद् / प्रतिषेध
प्रतिषेधतम्
प्रतिषेधत
उत्तम
प्रतिषेधानि
प्रतिषेधाव
प्रतिषेधाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यषेधत् / प्रत्यषेधद्
प्रत्यषेधताम्
प्रत्यषेधन्
मध्यम
प्रत्यषेधः
प्रत्यषेधतम्
प्रत्यषेधत
उत्तम
प्रत्यषेधम्
प्रत्यषेधाव
प्रत्यषेधाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषेधेत् / प्रतिषेधेद्
प्रतिषेधेताम्
प्रतिषेधेयुः
मध्यम
प्रतिषेधेः
प्रतिषेधेतम्
प्रतिषेधेत
उत्तम
प्रतिषेधेयम्
प्रतिषेधेव
प्रतिषेधेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषिध्यात् / प्रतिषिध्याद्
प्रतिषिध्यास्ताम्
प्रतिषिध्यासुः
मध्यम
प्रतिषिध्याः
प्रतिषिध्यास्तम्
प्रतिषिध्यास्त
उत्तम
प्रतिषिध्यासम्
प्रतिषिध्यास्व
प्रतिषिध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यषेधीत् / प्रत्यषेधीद्
प्रत्यषेधिष्टाम्
प्रत्यषेधिषुः
मध्यम
प्रत्यषेधीः
प्रत्यषेधिष्टम्
प्रत्यषेधिष्ट
उत्तम
प्रत्यषेधिषम्
प्रत्यषेधिष्व
प्रत्यषेधिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यषेधिष्यत् / प्रत्यषेधिष्यद्
प्रत्यषेधिष्यताम्
प्रत्यषेधिष्यन्
मध्यम
प्रत्यषेधिष्यः
प्रत्यषेधिष्यतम्
प्रत्यषेधिष्यत
उत्तम
प्रत्यषेधिष्यम्
प्रत्यषेधिष्याव
प्रत्यषेधिष्याम