प्रति + सिध् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिषिध्यात् / प्रतिषिध्याद्
प्रतिषिध्यास्ताम्
प्रतिषिध्यासुः
मध्यम
प्रतिषिध्याः
प्रतिषिध्यास्तम्
प्रतिषिध्यास्त
उत्तम
प्रतिषिध्यासम्
प्रतिषिध्यास्व
प्रतिषिध्यास्म