प्रति + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योतिता
प्रतिश्च्योतितारौ
प्रतिश्च्योतितारः
मध्यम
प्रतिश्च्योतितासे
प्रतिश्च्योतितासाथे
प्रतिश्च्योतिताध्वे
उत्तम
प्रतिश्च्योतिताहे
प्रतिश्च्योतितास्वहे
प्रतिश्च्योतितास्महे