प्रति + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योतिषीष्ट
प्रतिश्च्योतिषीयास्ताम्
प्रतिश्च्योतिषीरन्
मध्यम
प्रतिश्च्योतिषीष्ठाः
प्रतिश्च्योतिषीयास्थाम्
प्रतिश्च्योतिषीध्वम्
उत्तम
प्रतिश्च्योतिषीय
प्रतिश्च्योतिषीवहि
प्रतिश्च्योतिषीमहि