प्रति + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योतति
प्रतिश्च्योततः
प्रतिश्च्योतन्ति
मध्यम
प्रतिश्च्योतसि
प्रतिश्च्योतथः
प्रतिश्च्योतथ
उत्तम
प्रतिश्च्योतामि
प्रतिश्च्योतावः
प्रतिश्च्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचुश्च्योत
प्रतिचुश्च्युततुः
प्रतिचुश्च्युतुः
मध्यम
प्रतिचुश्च्योतिथ
प्रतिचुश्च्युतथुः
प्रतिचुश्च्युत
उत्तम
प्रतिचुश्च्योत
प्रतिचुश्च्युतिव
प्रतिचुश्च्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योतिता
प्रतिश्च्योतितारौ
प्रतिश्च्योतितारः
मध्यम
प्रतिश्च्योतितासि
प्रतिश्च्योतितास्थः
प्रतिश्च्योतितास्थ
उत्तम
प्रतिश्च्योतितास्मि
प्रतिश्च्योतितास्वः
प्रतिश्च्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योतिष्यति
प्रतिश्च्योतिष्यतः
प्रतिश्च्योतिष्यन्ति
मध्यम
प्रतिश्च्योतिष्यसि
प्रतिश्च्योतिष्यथः
प्रतिश्च्योतिष्यथ
उत्तम
प्रतिश्च्योतिष्यामि
प्रतिश्च्योतिष्यावः
प्रतिश्च्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योततात् / प्रतिश्च्योतताद् / प्रतिश्च्योततु
प्रतिश्च्योतताम्
प्रतिश्च्योतन्तु
मध्यम
प्रतिश्च्योततात् / प्रतिश्च्योतताद् / प्रतिश्च्योत
प्रतिश्च्योततम्
प्रतिश्च्योतत
उत्तम
प्रतिश्च्योतानि
प्रतिश्च्योताव
प्रतिश्च्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्च्योतत् / प्रत्यश्च्योतद्
प्रत्यश्च्योतताम्
प्रत्यश्च्योतन्
मध्यम
प्रत्यश्च्योतः
प्रत्यश्च्योततम्
प्रत्यश्च्योतत
उत्तम
प्रत्यश्च्योतम्
प्रत्यश्च्योताव
प्रत्यश्च्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योतेत् / प्रतिश्च्योतेद्
प्रतिश्च्योतेताम्
प्रतिश्च्योतेयुः
मध्यम
प्रतिश्च्योतेः
प्रतिश्च्योतेतम्
प्रतिश्च्योतेत
उत्तम
प्रतिश्च्योतेयम्
प्रतिश्च्योतेव
प्रतिश्च्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्युत्यात् / प्रतिश्च्युत्याद्
प्रतिश्च्युत्यास्ताम्
प्रतिश्च्युत्यासुः
मध्यम
प्रतिश्च्युत्याः
प्रतिश्च्युत्यास्तम्
प्रतिश्च्युत्यास्त
उत्तम
प्रतिश्च्युत्यासम्
प्रतिश्च्युत्यास्व
प्रतिश्च्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्च्युतत् / प्रत्यश्च्युतद् / प्रत्यश्च्योतीत् / प्रत्यश्च्योतीद्
प्रत्यश्च्युतताम् / प्रत्यश्च्योतिष्टाम्
प्रत्यश्च्युतन् / प्रत्यश्च्योतिषुः
मध्यम
प्रत्यश्च्युतः / प्रत्यश्च्योतीः
प्रत्यश्च्युततम् / प्रत्यश्च्योतिष्टम्
प्रत्यश्च्युतत / प्रत्यश्च्योतिष्ट
उत्तम
प्रत्यश्च्युतम् / प्रत्यश्च्योतिषम्
प्रत्यश्च्युताव / प्रत्यश्च्योतिष्व
प्रत्यश्च्युताम / प्रत्यश्च्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्च्योतिष्यत् / प्रत्यश्च्योतिष्यद्
प्रत्यश्च्योतिष्यताम्
प्रत्यश्च्योतिष्यन्
मध्यम
प्रत्यश्च्योतिष्यः
प्रत्यश्च्योतिष्यतम्
प्रत्यश्च्योतिष्यत
उत्तम
प्रत्यश्च्योतिष्यम्
प्रत्यश्च्योतिष्याव
प्रत्यश्च्योतिष्याम