प्रति + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योततात् / प्रतिश्च्योतताद् / प्रतिश्च्योततु
प्रतिश्च्योतताम्
प्रतिश्च्योतन्तु
मध्यम
प्रतिश्च्योततात् / प्रतिश्च्योतताद् / प्रतिश्च्योत
प्रतिश्च्योततम्
प्रतिश्च्योतत
उत्तम
प्रतिश्च्योतानि
प्रतिश्च्योताव
प्रतिश्च्योताम