प्रति + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योतिता
प्रतिश्च्योतितारौ
प्रतिश्च्योतितारः
मध्यम
प्रतिश्च्योतितासि
प्रतिश्च्योतितास्थः
प्रतिश्च्योतितास्थ
उत्तम
प्रतिश्च्योतितास्मि
प्रतिश्च्योतितास्वः
प्रतिश्च्योतितास्मः