प्रति + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यश्च्युतत् / प्रत्यश्च्युतद् / प्रत्यश्च्योतीत् / प्रत्यश्च्योतीद्
प्रत्यश्च्युतताम् / प्रत्यश्च्योतिष्टाम्
प्रत्यश्च्युतन् / प्रत्यश्च्योतिषुः
मध्यम
प्रत्यश्च्युतः / प्रत्यश्च्योतीः
प्रत्यश्च्युततम् / प्रत्यश्च्योतिष्टम्
प्रत्यश्च्युतत / प्रत्यश्च्योतिष्ट
उत्तम
प्रत्यश्च्युतम् / प्रत्यश्च्योतिषम्
प्रत्यश्च्युताव / प्रत्यश्च्योतिष्व
प्रत्यश्च्युताम / प्रत्यश्च्योतिष्म