प्रति + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्घते
प्रतिवङ्घेते
प्रतिवङ्घन्ते
मध्यम
प्रतिवङ्घसे
प्रतिवङ्घेथे
प्रतिवङ्घध्वे
उत्तम
प्रतिवङ्घे
प्रतिवङ्घावहे
प्रतिवङ्घामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिववङ्घे
प्रतिववङ्घाते
प्रतिववङ्घिरे
मध्यम
प्रतिववङ्घिषे
प्रतिववङ्घाथे
प्रतिववङ्घिध्वे
उत्तम
प्रतिववङ्घे
प्रतिववङ्घिवहे
प्रतिववङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्घिता
प्रतिवङ्घितारौ
प्रतिवङ्घितारः
मध्यम
प्रतिवङ्घितासे
प्रतिवङ्घितासाथे
प्रतिवङ्घिताध्वे
उत्तम
प्रतिवङ्घिताहे
प्रतिवङ्घितास्वहे
प्रतिवङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्घिष्यते
प्रतिवङ्घिष्येते
प्रतिवङ्घिष्यन्ते
मध्यम
प्रतिवङ्घिष्यसे
प्रतिवङ्घिष्येथे
प्रतिवङ्घिष्यध्वे
उत्तम
प्रतिवङ्घिष्ये
प्रतिवङ्घिष्यावहे
प्रतिवङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्घताम्
प्रतिवङ्घेताम्
प्रतिवङ्घन्ताम्
मध्यम
प्रतिवङ्घस्व
प्रतिवङ्घेथाम्
प्रतिवङ्घध्वम्
उत्तम
प्रतिवङ्घै
प्रतिवङ्घावहै
प्रतिवङ्घामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यवङ्घत
प्रत्यवङ्घेताम्
प्रत्यवङ्घन्त
मध्यम
प्रत्यवङ्घथाः
प्रत्यवङ्घेथाम्
प्रत्यवङ्घध्वम्
उत्तम
प्रत्यवङ्घे
प्रत्यवङ्घावहि
प्रत्यवङ्घामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्घेत
प्रतिवङ्घेयाताम्
प्रतिवङ्घेरन्
मध्यम
प्रतिवङ्घेथाः
प्रतिवङ्घेयाथाम्
प्रतिवङ्घेध्वम्
उत्तम
प्रतिवङ्घेय
प्रतिवङ्घेवहि
प्रतिवङ्घेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्घिषीष्ट
प्रतिवङ्घिषीयास्ताम्
प्रतिवङ्घिषीरन्
मध्यम
प्रतिवङ्घिषीष्ठाः
प्रतिवङ्घिषीयास्थाम्
प्रतिवङ्घिषीध्वम्
उत्तम
प्रतिवङ्घिषीय
प्रतिवङ्घिषीवहि
प्रतिवङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यवङ्घिष्ट
प्रत्यवङ्घिषाताम्
प्रत्यवङ्घिषत
मध्यम
प्रत्यवङ्घिष्ठाः
प्रत्यवङ्घिषाथाम्
प्रत्यवङ्घिढ्वम्
उत्तम
प्रत्यवङ्घिषि
प्रत्यवङ्घिष्वहि
प्रत्यवङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यवङ्घिष्यत
प्रत्यवङ्घिष्येताम्
प्रत्यवङ्घिष्यन्त
मध्यम
प्रत्यवङ्घिष्यथाः
प्रत्यवङ्घिष्येथाम्
प्रत्यवङ्घिष्यध्वम्
उत्तम
प्रत्यवङ्घिष्ये
प्रत्यवङ्घिष्यावहि
प्रत्यवङ्घिष्यामहि