प्रति + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिवङ्घिषीष्ट
प्रतिवङ्घिषीयास्ताम्
प्रतिवङ्घिषीरन्
मध्यम
प्रतिवङ्घिषीष्ठाः
प्रतिवङ्घिषीयास्थाम्
प्रतिवङ्घिषीध्वम्
उत्तम
प्रतिवङ्घिषीय
प्रतिवङ्घिषीवहि
प्रतिवङ्घिषीमहि