प्रति + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिभन्दिता
प्रतिभन्दितारौ
प्रतिभन्दितारः
मध्यम
प्रतिभन्दितासे
प्रतिभन्दितासाथे
प्रतिभन्दिताध्वे
उत्तम
प्रतिभन्दिताहे
प्रतिभन्दितास्वहे
प्रतिभन्दितास्महे