प्रति + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिभन्दिषीष्ट
प्रतिभन्दिषीयास्ताम्
प्रतिभन्दिषीरन्
मध्यम
प्रतिभन्दिषीष्ठाः
प्रतिभन्दिषीयास्थाम्
प्रतिभन्दिषीध्वम्
उत्तम
प्रतिभन्दिषीय
प्रतिभन्दिषीवहि
प्रतिभन्दिषीमहि