प्रति + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्कति
प्रतिबुक्कतः
प्रतिबुक्कन्ति
मध्यम
प्रतिबुक्कसि
प्रतिबुक्कथः
प्रतिबुक्कथ
उत्तम
प्रतिबुक्कामि
प्रतिबुक्कावः
प्रतिबुक्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुबुक्क
प्रतिबुबुक्कतुः
प्रतिबुबुक्कुः
मध्यम
प्रतिबुबुक्किथ
प्रतिबुबुक्कथुः
प्रतिबुबुक्क
उत्तम
प्रतिबुबुक्क
प्रतिबुबुक्किव
प्रतिबुबुक्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्किता
प्रतिबुक्कितारौ
प्रतिबुक्कितारः
मध्यम
प्रतिबुक्कितासि
प्रतिबुक्कितास्थः
प्रतिबुक्कितास्थ
उत्तम
प्रतिबुक्कितास्मि
प्रतिबुक्कितास्वः
प्रतिबुक्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्किष्यति
प्रतिबुक्किष्यतः
प्रतिबुक्किष्यन्ति
मध्यम
प्रतिबुक्किष्यसि
प्रतिबुक्किष्यथः
प्रतिबुक्किष्यथ
उत्तम
प्रतिबुक्किष्यामि
प्रतिबुक्किष्यावः
प्रतिबुक्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्कतात् / प्रतिबुक्कताद् / प्रतिबुक्कतु
प्रतिबुक्कताम्
प्रतिबुक्कन्तु
मध्यम
प्रतिबुक्कतात् / प्रतिबुक्कताद् / प्रतिबुक्क
प्रतिबुक्कतम्
प्रतिबुक्कत
उत्तम
प्रतिबुक्कानि
प्रतिबुक्काव
प्रतिबुक्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यबुक्कत् / प्रत्यबुक्कद्
प्रत्यबुक्कताम्
प्रत्यबुक्कन्
मध्यम
प्रत्यबुक्कः
प्रत्यबुक्कतम्
प्रत्यबुक्कत
उत्तम
प्रत्यबुक्कम्
प्रत्यबुक्काव
प्रत्यबुक्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्केत् / प्रतिबुक्केद्
प्रतिबुक्केताम्
प्रतिबुक्केयुः
मध्यम
प्रतिबुक्केः
प्रतिबुक्केतम्
प्रतिबुक्केत
उत्तम
प्रतिबुक्केयम्
प्रतिबुक्केव
प्रतिबुक्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्क्यात् / प्रतिबुक्क्याद्
प्रतिबुक्क्यास्ताम्
प्रतिबुक्क्यासुः
मध्यम
प्रतिबुक्क्याः
प्रतिबुक्क्यास्तम्
प्रतिबुक्क्यास्त
उत्तम
प्रतिबुक्क्यासम्
प्रतिबुक्क्यास्व
प्रतिबुक्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यबुक्कीत् / प्रत्यबुक्कीद्
प्रत्यबुक्किष्टाम्
प्रत्यबुक्किषुः
मध्यम
प्रत्यबुक्कीः
प्रत्यबुक्किष्टम्
प्रत्यबुक्किष्ट
उत्तम
प्रत्यबुक्किषम्
प्रत्यबुक्किष्व
प्रत्यबुक्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यबुक्किष्यत् / प्रत्यबुक्किष्यद्
प्रत्यबुक्किष्यताम्
प्रत्यबुक्किष्यन्
मध्यम
प्रत्यबुक्किष्यः
प्रत्यबुक्किष्यतम्
प्रत्यबुक्किष्यत
उत्तम
प्रत्यबुक्किष्यम्
प्रत्यबुक्किष्याव
प्रत्यबुक्किष्याम