प्रति + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थ्येत
प्रतिपुन्थ्येयाताम्
प्रतिपुन्थ्येरन्
मध्यम
प्रतिपुन्थ्येथाः
प्रतिपुन्थ्येयाथाम्
प्रतिपुन्थ्येध्वम्
उत्तम
प्रतिपुन्थ्येय
प्रतिपुन्थ्येवहि
प्रतिपुन्थ्येमहि