प्रति + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थिषीष्ट
प्रतिपुन्थिषीयास्ताम्
प्रतिपुन्थिषीरन्
मध्यम
प्रतिपुन्थिषीष्ठाः
प्रतिपुन्थिषीयास्थाम्
प्रतिपुन्थिषीध्वम्
उत्तम
प्रतिपुन्थिषीय
प्रतिपुन्थिषीवहि
प्रतिपुन्थिषीमहि