प्रति + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थति
प्रतिपुन्थतः
प्रतिपुन्थन्ति
मध्यम
प्रतिपुन्थसि
प्रतिपुन्थथः
प्रतिपुन्थथ
उत्तम
प्रतिपुन्थामि
प्रतिपुन्थावः
प्रतिपुन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुपुन्थ
प्रतिपुपुन्थतुः
प्रतिपुपुन्थुः
मध्यम
प्रतिपुपुन्थिथ
प्रतिपुपुन्थथुः
प्रतिपुपुन्थ
उत्तम
प्रतिपुपुन्थ
प्रतिपुपुन्थिव
प्रतिपुपुन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थिता
प्रतिपुन्थितारौ
प्रतिपुन्थितारः
मध्यम
प्रतिपुन्थितासि
प्रतिपुन्थितास्थः
प्रतिपुन्थितास्थ
उत्तम
प्रतिपुन्थितास्मि
प्रतिपुन्थितास्वः
प्रतिपुन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थिष्यति
प्रतिपुन्थिष्यतः
प्रतिपुन्थिष्यन्ति
मध्यम
प्रतिपुन्थिष्यसि
प्रतिपुन्थिष्यथः
प्रतिपुन्थिष्यथ
उत्तम
प्रतिपुन्थिष्यामि
प्रतिपुन्थिष्यावः
प्रतिपुन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थतात् / प्रतिपुन्थताद् / प्रतिपुन्थतु
प्रतिपुन्थताम्
प्रतिपुन्थन्तु
मध्यम
प्रतिपुन्थतात् / प्रतिपुन्थताद् / प्रतिपुन्थ
प्रतिपुन्थतम्
प्रतिपुन्थत
उत्तम
प्रतिपुन्थानि
प्रतिपुन्थाव
प्रतिपुन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यपुन्थत् / प्रत्यपुन्थद्
प्रत्यपुन्थताम्
प्रत्यपुन्थन्
मध्यम
प्रत्यपुन्थः
प्रत्यपुन्थतम्
प्रत्यपुन्थत
उत्तम
प्रत्यपुन्थम्
प्रत्यपुन्थाव
प्रत्यपुन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थेत् / प्रतिपुन्थेद्
प्रतिपुन्थेताम्
प्रतिपुन्थेयुः
मध्यम
प्रतिपुन्थेः
प्रतिपुन्थेतम्
प्रतिपुन्थेत
उत्तम
प्रतिपुन्थेयम्
प्रतिपुन्थेव
प्रतिपुन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थ्यात् / प्रतिपुन्थ्याद्
प्रतिपुन्थ्यास्ताम्
प्रतिपुन्थ्यासुः
मध्यम
प्रतिपुन्थ्याः
प्रतिपुन्थ्यास्तम्
प्रतिपुन्थ्यास्त
उत्तम
प्रतिपुन्थ्यासम्
प्रतिपुन्थ्यास्व
प्रतिपुन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यपुन्थीत् / प्रत्यपुन्थीद्
प्रत्यपुन्थिष्टाम्
प्रत्यपुन्थिषुः
मध्यम
प्रत्यपुन्थीः
प्रत्यपुन्थिष्टम्
प्रत्यपुन्थिष्ट
उत्तम
प्रत्यपुन्थिषम्
प्रत्यपुन्थिष्व
प्रत्यपुन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यपुन्थिष्यत् / प्रत्यपुन्थिष्यद्
प्रत्यपुन्थिष्यताम्
प्रत्यपुन्थिष्यन्
मध्यम
प्रत्यपुन्थिष्यः
प्रत्यपुन्थिष्यतम्
प्रत्यपुन्थिष्यत
उत्तम
प्रत्यपुन्थिष्यम्
प्रत्यपुन्थिष्याव
प्रत्यपुन्थिष्याम