प्रति + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थिता
प्रतिपुन्थितारौ
प्रतिपुन्थितारः
मध्यम
प्रतिपुन्थितासि
प्रतिपुन्थितास्थः
प्रतिपुन्थितास्थ
उत्तम
प्रतिपुन्थितास्मि
प्रतिपुन्थितास्वः
प्रतिपुन्थितास्मः