प्रति + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिनाधिषीष्ट
प्रतिनाधिषीयास्ताम्
प्रतिनाधिषीरन्
मध्यम
प्रतिनाधिषीष्ठाः
प्रतिनाधिषीयास्थाम्
प्रतिनाधिषीध्वम्
उत्तम
प्रतिनाधिषीय
प्रतिनाधिषीवहि
प्रतिनाधिषीमहि