प्रति + दद् धातुरूपाणि - ददँ दाने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिददते
प्रतिददेते
प्रतिददन्ते
मध्यम
प्रतिददसे
प्रतिददेथे
प्रतिददध्वे
उत्तम
प्रतिददे
प्रतिददावहे
प्रतिददामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदददे
प्रतिदददाते
प्रतिदददिरे
मध्यम
प्रतिदददिषे
प्रतिदददाथे
प्रतिदददिध्वे
उत्तम
प्रतिदददे
प्रतिदददिवहे
प्रतिदददिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिददिता
प्रतिददितारौ
प्रतिददितारः
मध्यम
प्रतिददितासे
प्रतिददितासाथे
प्रतिददिताध्वे
उत्तम
प्रतिददिताहे
प्रतिददितास्वहे
प्रतिददितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिददिष्यते
प्रतिददिष्येते
प्रतिददिष्यन्ते
मध्यम
प्रतिददिष्यसे
प्रतिददिष्येथे
प्रतिददिष्यध्वे
उत्तम
प्रतिददिष्ये
प्रतिददिष्यावहे
प्रतिददिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिददताम्
प्रतिददेताम्
प्रतिददन्ताम्
मध्यम
प्रतिददस्व
प्रतिददेथाम्
प्रतिददध्वम्
उत्तम
प्रतिददै
प्रतिददावहै
प्रतिददामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यददत
प्रत्यददेताम्
प्रत्यददन्त
मध्यम
प्रत्यददथाः
प्रत्यददेथाम्
प्रत्यददध्वम्
उत्तम
प्रत्यददे
प्रत्यददावहि
प्रत्यददामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिददेत
प्रतिददेयाताम्
प्रतिददेरन्
मध्यम
प्रतिददेथाः
प्रतिददेयाथाम्
प्रतिददेध्वम्
उत्तम
प्रतिददेय
प्रतिददेवहि
प्रतिददेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिददिषीष्ट
प्रतिददिषीयास्ताम्
प्रतिददिषीरन्
मध्यम
प्रतिददिषीष्ठाः
प्रतिददिषीयास्थाम्
प्रतिददिषीध्वम्
उत्तम
प्रतिददिषीय
प्रतिददिषीवहि
प्रतिददिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यददिष्ट
प्रत्यददिषाताम्
प्रत्यददिषत
मध्यम
प्रत्यददिष्ठाः
प्रत्यददिषाथाम्
प्रत्यददिढ्वम्
उत्तम
प्रत्यददिषि
प्रत्यददिष्वहि
प्रत्यददिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यददिष्यत
प्रत्यददिष्येताम्
प्रत्यददिष्यन्त
मध्यम
प्रत्यददिष्यथाः
प्रत्यददिष्येथाम्
प्रत्यददिष्यध्वम्
उत्तम
प्रत्यददिष्ये
प्रत्यददिष्यावहि
प्रत्यददिष्यामहि