प्रति + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिघग्घिता
प्रतिघग्घितारौ
प्रतिघग्घितारः
मध्यम
प्रतिघग्घितासे
प्रतिघग्घितासाथे
प्रतिघग्घिताध्वे
उत्तम
प्रतिघग्घिताहे
प्रतिघग्घितास्वहे
प्रतिघग्घितास्महे