प्रति + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घति
प्रतिघग्घतः
प्रतिघग्घन्ति
मध्यम
प्रतिघग्घसि
प्रतिघग्घथः
प्रतिघग्घथ
उत्तम
प्रतिघग्घामि
प्रतिघग्घावः
प्रतिघग्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिजघग्घ
प्रतिजघग्घतुः
प्रतिजघग्घुः
मध्यम
प्रतिजघग्घिथ
प्रतिजघग्घथुः
प्रतिजघग्घ
उत्तम
प्रतिजघग्घ
प्रतिजघग्घिव
प्रतिजघग्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घिता
प्रतिघग्घितारौ
प्रतिघग्घितारः
मध्यम
प्रतिघग्घितासि
प्रतिघग्घितास्थः
प्रतिघग्घितास्थ
उत्तम
प्रतिघग्घितास्मि
प्रतिघग्घितास्वः
प्रतिघग्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घिष्यति
प्रतिघग्घिष्यतः
प्रतिघग्घिष्यन्ति
मध्यम
प्रतिघग्घिष्यसि
प्रतिघग्घिष्यथः
प्रतिघग्घिष्यथ
उत्तम
प्रतिघग्घिष्यामि
प्रतिघग्घिष्यावः
प्रतिघग्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घतात् / प्रतिघग्घताद् / प्रतिघग्घतु
प्रतिघग्घताम्
प्रतिघग्घन्तु
मध्यम
प्रतिघग्घतात् / प्रतिघग्घताद् / प्रतिघग्घ
प्रतिघग्घतम्
प्रतिघग्घत
उत्तम
प्रतिघग्घानि
प्रतिघग्घाव
प्रतिघग्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यघग्घत् / प्रत्यघग्घद्
प्रत्यघग्घताम्
प्रत्यघग्घन्
मध्यम
प्रत्यघग्घः
प्रत्यघग्घतम्
प्रत्यघग्घत
उत्तम
प्रत्यघग्घम्
प्रत्यघग्घाव
प्रत्यघग्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घेत् / प्रतिघग्घेद्
प्रतिघग्घेताम्
प्रतिघग्घेयुः
मध्यम
प्रतिघग्घेः
प्रतिघग्घेतम्
प्रतिघग्घेत
उत्तम
प्रतिघग्घेयम्
प्रतिघग्घेव
प्रतिघग्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घ्यात् / प्रतिघग्घ्याद्
प्रतिघग्घ्यास्ताम्
प्रतिघग्घ्यासुः
मध्यम
प्रतिघग्घ्याः
प्रतिघग्घ्यास्तम्
प्रतिघग्घ्यास्त
उत्तम
प्रतिघग्घ्यासम्
प्रतिघग्घ्यास्व
प्रतिघग्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यघग्घीत् / प्रत्यघग्घीद्
प्रत्यघग्घिष्टाम्
प्रत्यघग्घिषुः
मध्यम
प्रत्यघग्घीः
प्रत्यघग्घिष्टम्
प्रत्यघग्घिष्ट
उत्तम
प्रत्यघग्घिषम्
प्रत्यघग्घिष्व
प्रत्यघग्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यघग्घिष्यत् / प्रत्यघग्घिष्यद्
प्रत्यघग्घिष्यताम्
प्रत्यघग्घिष्यन्
मध्यम
प्रत्यघग्घिष्यः
प्रत्यघग्घिष्यतम्
प्रत्यघग्घिष्यत
उत्तम
प्रत्यघग्घिष्यम्
प्रत्यघग्घिष्याव
प्रत्यघग्घिष्याम