प्रति + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिघग्घेत् / प्रतिघग्घेद्
प्रतिघग्घेताम्
प्रतिघग्घेयुः
मध्यम
प्रतिघग्घेः
प्रतिघग्घेतम्
प्रतिघग्घेत
उत्तम
प्रतिघग्घेयम्
प्रतिघग्घेव
प्रतिघग्घेम