प्रति + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिघग्घतात् / प्रतिघग्घताद् / प्रतिघग्घतु
प्रतिघग्घताम्
प्रतिघग्घन्तु
मध्यम
प्रतिघग्घतात् / प्रतिघग्घताद् / प्रतिघग्घ
प्रतिघग्घतम्
प्रतिघग्घत
उत्तम
प्रतिघग्घानि
प्रतिघग्घाव
प्रतिघग्घाम