प्रति + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिघग्घिता
प्रतिघग्घितारौ
प्रतिघग्घितारः
मध्यम
प्रतिघग्घितासि
प्रतिघग्घितास्थः
प्रतिघग्घितास्थ
उत्तम
प्रतिघग्घितास्मि
प्रतिघग्घितास्वः
प्रतिघग्घितास्मः