प्रति + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यूर्दते
प्रत्यूर्देते
प्रत्यूर्दन्ते
मध्यम
प्रत्यूर्दसे
प्रत्यूर्देथे
प्रत्यूर्दध्वे
उत्तम
प्रत्यूर्दे
प्रत्यूर्दावहे
प्रत्यूर्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यूर्दाञ्चक्रे / प्रत्यूर्दांचक्रे / प्रत्यूर्दाम्बभूव / प्रत्यूर्दांबभूव / प्रत्यूर्दामास
प्रत्यूर्दाञ्चक्राते / प्रत्यूर्दांचक्राते / प्रत्यूर्दाम्बभूवतुः / प्रत्यूर्दांबभूवतुः / प्रत्यूर्दामासतुः
प्रत्यूर्दाञ्चक्रिरे / प्रत्यूर्दांचक्रिरे / प्रत्यूर्दाम्बभूवुः / प्रत्यूर्दांबभूवुः / प्रत्यूर्दामासुः
मध्यम
प्रत्यूर्दाञ्चकृषे / प्रत्यूर्दांचकृषे / प्रत्यूर्दाम्बभूविथ / प्रत्यूर्दांबभूविथ / प्रत्यूर्दामासिथ
प्रत्यूर्दाञ्चक्राथे / प्रत्यूर्दांचक्राथे / प्रत्यूर्दाम्बभूवथुः / प्रत्यूर्दांबभूवथुः / प्रत्यूर्दामासथुः
प्रत्यूर्दाञ्चकृढ्वे / प्रत्यूर्दांचकृढ्वे / प्रत्यूर्दाम्बभूव / प्रत्यूर्दांबभूव / प्रत्यूर्दामास
उत्तम
प्रत्यूर्दाञ्चक्रे / प्रत्यूर्दांचक्रे / प्रत्यूर्दाम्बभूव / प्रत्यूर्दांबभूव / प्रत्यूर्दामास
प्रत्यूर्दाञ्चकृवहे / प्रत्यूर्दांचकृवहे / प्रत्यूर्दाम्बभूविव / प्रत्यूर्दांबभूविव / प्रत्यूर्दामासिव
प्रत्यूर्दाञ्चकृमहे / प्रत्यूर्दांचकृमहे / प्रत्यूर्दाम्बभूविम / प्रत्यूर्दांबभूविम / प्रत्यूर्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यूर्दिता
प्रत्यूर्दितारौ
प्रत्यूर्दितारः
मध्यम
प्रत्यूर्दितासे
प्रत्यूर्दितासाथे
प्रत्यूर्दिताध्वे
उत्तम
प्रत्यूर्दिताहे
प्रत्यूर्दितास्वहे
प्रत्यूर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यूर्दिष्यते
प्रत्यूर्दिष्येते
प्रत्यूर्दिष्यन्ते
मध्यम
प्रत्यूर्दिष्यसे
प्रत्यूर्दिष्येथे
प्रत्यूर्दिष्यध्वे
उत्तम
प्रत्यूर्दिष्ये
प्रत्यूर्दिष्यावहे
प्रत्यूर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यूर्दताम्
प्रत्यूर्देताम्
प्रत्यूर्दन्ताम्
मध्यम
प्रत्यूर्दस्व
प्रत्यूर्देथाम्
प्रत्यूर्दध्वम्
उत्तम
प्रत्यूर्दै
प्रत्यूर्दावहै
प्रत्यूर्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यौर्दत
प्रत्यौर्देताम्
प्रत्यौर्दन्त
मध्यम
प्रत्यौर्दथाः
प्रत्यौर्देथाम्
प्रत्यौर्दध्वम्
उत्तम
प्रत्यौर्दे
प्रत्यौर्दावहि
प्रत्यौर्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यूर्देत
प्रत्यूर्देयाताम्
प्रत्यूर्देरन्
मध्यम
प्रत्यूर्देथाः
प्रत्यूर्देयाथाम्
प्रत्यूर्देध्वम्
उत्तम
प्रत्यूर्देय
प्रत्यूर्देवहि
प्रत्यूर्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यूर्दिषीष्ट
प्रत्यूर्दिषीयास्ताम्
प्रत्यूर्दिषीरन्
मध्यम
प्रत्यूर्दिषीष्ठाः
प्रत्यूर्दिषीयास्थाम्
प्रत्यूर्दिषीध्वम्
उत्तम
प्रत्यूर्दिषीय
प्रत्यूर्दिषीवहि
प्रत्यूर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यौर्दिष्ट
प्रत्यौर्दिषाताम्
प्रत्यौर्दिषत
मध्यम
प्रत्यौर्दिष्ठाः
प्रत्यौर्दिषाथाम्
प्रत्यौर्दिढ्वम्
उत्तम
प्रत्यौर्दिषि
प्रत्यौर्दिष्वहि
प्रत्यौर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यौर्दिष्यत
प्रत्यौर्दिष्येताम्
प्रत्यौर्दिष्यन्त
मध्यम
प्रत्यौर्दिष्यथाः
प्रत्यौर्दिष्येथाम्
प्रत्यौर्दिष्यध्वम्
उत्तम
प्रत्यौर्दिष्ये
प्रत्यौर्दिष्यावहि
प्रत्यौर्दिष्यामहि