प्रति + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यूर्दाञ्चक्रे / प्रत्यूर्दांचक्रे / प्रत्यूर्दाम्बभूव / प्रत्यूर्दांबभूव / प्रत्यूर्दामास
प्रत्यूर्दाञ्चक्राते / प्रत्यूर्दांचक्राते / प्रत्यूर्दाम्बभूवतुः / प्रत्यूर्दांबभूवतुः / प्रत्यूर्दामासतुः
प्रत्यूर्दाञ्चक्रिरे / प्रत्यूर्दांचक्रिरे / प्रत्यूर्दाम्बभूवुः / प्रत्यूर्दांबभूवुः / प्रत्यूर्दामासुः
मध्यम
प्रत्यूर्दाञ्चकृषे / प्रत्यूर्दांचकृषे / प्रत्यूर्दाम्बभूविथ / प्रत्यूर्दांबभूविथ / प्रत्यूर्दामासिथ
प्रत्यूर्दाञ्चक्राथे / प्रत्यूर्दांचक्राथे / प्रत्यूर्दाम्बभूवथुः / प्रत्यूर्दांबभूवथुः / प्रत्यूर्दामासथुः
प्रत्यूर्दाञ्चकृढ्वे / प्रत्यूर्दांचकृढ्वे / प्रत्यूर्दाम्बभूव / प्रत्यूर्दांबभूव / प्रत्यूर्दामास
उत्तम
प्रत्यूर्दाञ्चक्रे / प्रत्यूर्दांचक्रे / प्रत्यूर्दाम्बभूव / प्रत्यूर्दांबभूव / प्रत्यूर्दामास
प्रत्यूर्दाञ्चकृवहे / प्रत्यूर्दांचकृवहे / प्रत्यूर्दाम्बभूविव / प्रत्यूर्दांबभूविव / प्रत्यूर्दामासिव
प्रत्यूर्दाञ्चकृमहे / प्रत्यूर्दांचकृमहे / प्रत्यूर्दाम्बभूविम / प्रत्यूर्दांबभूविम / प्रत्यूर्दामासिम