पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूरयिता / पूरिता
पूरयितारौ / पूरितारौ
पूरयितारः / पूरितारः
मध्यम
पूरयितासे / पूरितासे
पूरयितासाथे / पूरितासाथे
पूरयिताध्वे / पूरिताध्वे
उत्तम
पूरयिताहे / पूरिताहे
पूरयितास्वहे / पूरितास्वहे
पूरयितास्महे / पूरितास्महे