पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूरयिषीष्ट / पूरिषीष्ट
पूरयिषीयास्ताम् / पूरिषीयास्ताम्
पूरयिषीरन् / पूरिषीरन्
मध्यम
पूरयिषीष्ठाः / पूरिषीष्ठाः
पूरयिषीयास्थाम् / पूरिषीयास्थाम्
पूरयिषीढ्वम् / पूरयिषीध्वम् / पूरिषीढ्वम् / पूरिषीध्वम्
उत्तम
पूरयिषीय / पूरिषीय
पूरयिषीवहि / पूरिषीवहि
पूरयिषीमहि / पूरिषीमहि