पूर्व् धातुरूपाणि - पूर्वँ निकेतने इत्यन्ये - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूर्विता / पूर्वयिता
पूर्वितारौ / पूर्वयितारौ
पूर्वितारः / पूर्वयितारः
मध्यम
पूर्वितासे / पूर्वयितासे
पूर्वितासाथे / पूर्वयितासाथे
पूर्विताध्वे / पूर्वयिताध्वे
उत्तम
पूर्विताहे / पूर्वयिताहे
पूर्वितास्वहे / पूर्वयितास्वहे
पूर्वितास्महे / पूर्वयितास्महे