पूर्व् धातुरूपाणि - पूर्वँ निकेतने इत्यन्ये - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूवे / पूर्वयांबभूवे / पूर्वयामाहे
पूर्वयाञ्चक्राते / पूर्वयांचक्राते / पूर्वयाम्बभूवाते / पूर्वयांबभूवाते / पूर्वयामासाते
पूर्वयाञ्चक्रिरे / पूर्वयांचक्रिरे / पूर्वयाम्बभूविरे / पूर्वयांबभूविरे / पूर्वयामासिरे
मध्यम
पूर्वयाञ्चकृषे / पूर्वयांचकृषे / पूर्वयाम्बभूविषे / पूर्वयांबभूविषे / पूर्वयामासिषे
पूर्वयाञ्चक्राथे / पूर्वयांचक्राथे / पूर्वयाम्बभूवाथे / पूर्वयांबभूवाथे / पूर्वयामासाथे
पूर्वयाञ्चकृढ्वे / पूर्वयांचकृढ्वे / पूर्वयाम्बभूविध्वे / पूर्वयांबभूविध्वे / पूर्वयाम्बभूविढ्वे / पूर्वयांबभूविढ्वे / पूर्वयामासिध्वे
उत्तम
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूवे / पूर्वयांबभूवे / पूर्वयामाहे
पूर्वयाञ्चकृवहे / पूर्वयांचकृवहे / पूर्वयाम्बभूविवहे / पूर्वयांबभूविवहे / पूर्वयामासिवहे
पूर्वयाञ्चकृमहे / पूर्वयांचकृमहे / पूर्वयाम्बभूविमहे / पूर्वयांबभूविमहे / पूर्वयामासिमहे