पूर्व् धातुरूपाणि - पूर्वँ निकेतने इत्यन्ये - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूर्विषीष्ट / पूर्वयिषीष्ट
पूर्विषीयास्ताम् / पूर्वयिषीयास्ताम्
पूर्विषीरन् / पूर्वयिषीरन्
मध्यम
पूर्विषीष्ठाः / पूर्वयिषीष्ठाः
पूर्विषीयास्थाम् / पूर्वयिषीयास्थाम्
पूर्विषीढ्वम् / पूर्विषीध्वम् / पूर्वयिषीढ्वम् / पूर्वयिषीध्वम्
उत्तम
पूर्विषीय / पूर्वयिषीय
पूर्विषीवहि / पूर्वयिषीवहि
पूर्विषीमहि / पूर्वयिषीमहि