पूर्व् धातुरूपाणि - पूर्वँ निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्वयते
पूर्वयेते
पूर्वयन्ते
मध्यम
पूर्वयसे
पूर्वयेथे
पूर्वयध्वे
उत्तम
पूर्वये
पूर्वयावहे
पूर्वयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्राते / पूर्वयांचक्राते / पूर्वयाम्बभूवतुः / पूर्वयांबभूवतुः / पूर्वयामासतुः
पूर्वयाञ्चक्रिरे / पूर्वयांचक्रिरे / पूर्वयाम्बभूवुः / पूर्वयांबभूवुः / पूर्वयामासुः
मध्यम
पूर्वयाञ्चकृषे / पूर्वयांचकृषे / पूर्वयाम्बभूविथ / पूर्वयांबभूविथ / पूर्वयामासिथ
पूर्वयाञ्चक्राथे / पूर्वयांचक्राथे / पूर्वयाम्बभूवथुः / पूर्वयांबभूवथुः / पूर्वयामासथुः
पूर्वयाञ्चकृढ्वे / पूर्वयांचकृढ्वे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
उत्तम
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चकृवहे / पूर्वयांचकृवहे / पूर्वयाम्बभूविव / पूर्वयांबभूविव / पूर्वयामासिव
पूर्वयाञ्चकृमहे / पूर्वयांचकृमहे / पूर्वयाम्बभूविम / पूर्वयांबभूविम / पूर्वयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्वयिता
पूर्वयितारौ
पूर्वयितारः
मध्यम
पूर्वयितासे
पूर्वयितासाथे
पूर्वयिताध्वे
उत्तम
पूर्वयिताहे
पूर्वयितास्वहे
पूर्वयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्वयिष्यते
पूर्वयिष्येते
पूर्वयिष्यन्ते
मध्यम
पूर्वयिष्यसे
पूर्वयिष्येथे
पूर्वयिष्यध्वे
उत्तम
पूर्वयिष्ये
पूर्वयिष्यावहे
पूर्वयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्वयताम्
पूर्वयेताम्
पूर्वयन्ताम्
मध्यम
पूर्वयस्व
पूर्वयेथाम्
पूर्वयध्वम्
उत्तम
पूर्वयै
पूर्वयावहै
पूर्वयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूर्वयत
अपूर्वयेताम्
अपूर्वयन्त
मध्यम
अपूर्वयथाः
अपूर्वयेथाम्
अपूर्वयध्वम्
उत्तम
अपूर्वये
अपूर्वयावहि
अपूर्वयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्वयेत
पूर्वयेयाताम्
पूर्वयेरन्
मध्यम
पूर्वयेथाः
पूर्वयेयाथाम्
पूर्वयेध्वम्
उत्तम
पूर्वयेय
पूर्वयेवहि
पूर्वयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्वयिषीष्ट
पूर्वयिषीयास्ताम्
पूर्वयिषीरन्
मध्यम
पूर्वयिषीष्ठाः
पूर्वयिषीयास्थाम्
पूर्वयिषीढ्वम् / पूर्वयिषीध्वम्
उत्तम
पूर्वयिषीय
पूर्वयिषीवहि
पूर्वयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपुपूर्वत
अपुपूर्वेताम्
अपुपूर्वन्त
मध्यम
अपुपूर्वथाः
अपुपूर्वेथाम्
अपुपूर्वध्वम्
उत्तम
अपुपूर्वे
अपुपूर्वावहि
अपुपूर्वामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूर्वयिष्यत
अपूर्वयिष्येताम्
अपूर्वयिष्यन्त
मध्यम
अपूर्वयिष्यथाः
अपूर्वयिष्येथाम्
अपूर्वयिष्यध्वम्
उत्तम
अपूर्वयिष्ये
अपूर्वयिष्यावहि
अपूर्वयिष्यामहि