पूर्व् धातुरूपाणि - पूर्वँ निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूर्वयाञ्चकार / पूर्वयांचकार / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्रतुः / पूर्वयांचक्रतुः / पूर्वयाम्बभूवतुः / पूर्वयांबभूवतुः / पूर्वयामासतुः
पूर्वयाञ्चक्रुः / पूर्वयांचक्रुः / पूर्वयाम्बभूवुः / पूर्वयांबभूवुः / पूर्वयामासुः
मध्यम
पूर्वयाञ्चकर्थ / पूर्वयांचकर्थ / पूर्वयाम्बभूविथ / पूर्वयांबभूविथ / पूर्वयामासिथ
पूर्वयाञ्चक्रथुः / पूर्वयांचक्रथुः / पूर्वयाम्बभूवथुः / पूर्वयांबभूवथुः / पूर्वयामासथुः
पूर्वयाञ्चक्र / पूर्वयांचक्र / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
उत्तम
पूर्वयाञ्चकर / पूर्वयांचकर / पूर्वयाञ्चकार / पूर्वयांचकार / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चकृव / पूर्वयांचकृव / पूर्वयाम्बभूविव / पूर्वयांबभूविव / पूर्वयामासिव
पूर्वयाञ्चकृम / पूर्वयांचकृम / पूर्वयाम्बभूविम / पूर्वयांबभूविम / पूर्वयामासिम