पूर्व् धातुरूपाणि - पूर्वँ निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूर्व्यात् / पूर्व्याद्
पूर्व्यास्ताम्
पूर्व्यासुः
मध्यम
पूर्व्याः
पूर्व्यास्तम्
पूर्व्यास्त
उत्तम
पूर्व्यासम्
पूर्व्यास्व
पूर्व्यास्म