पूज् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

पूजँ पूजायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूवे / पूजयांबभूवे / पूजयामाहे
पूजयाञ्चक्राते / पूजयांचक्राते / पूजयाम्बभूवाते / पूजयांबभूवाते / पूजयामासाते
पूजयाञ्चक्रिरे / पूजयांचक्रिरे / पूजयाम्बभूविरे / पूजयांबभूविरे / पूजयामासिरे
मध्यम
पूजयाञ्चकृषे / पूजयांचकृषे / पूजयाम्बभूविषे / पूजयांबभूविषे / पूजयामासिषे
पूजयाञ्चक्राथे / पूजयांचक्राथे / पूजयाम्बभूवाथे / पूजयांबभूवाथे / पूजयामासाथे
पूजयाञ्चकृढ्वे / पूजयांचकृढ्वे / पूजयाम्बभूविध्वे / पूजयांबभूविध्वे / पूजयाम्बभूविढ्वे / पूजयांबभूविढ्वे / पूजयामासिध्वे
उत्तम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूवे / पूजयांबभूवे / पूजयामाहे
पूजयाञ्चकृवहे / पूजयांचकृवहे / पूजयाम्बभूविवहे / पूजयांबभूविवहे / पूजयामासिवहे
पूजयाञ्चकृमहे / पूजयांचकृमहे / पूजयाम्बभूविमहे / पूजयांबभूविमहे / पूजयामासिमहे