पूज् धातुरूपाणि - पूजँ पूजायाम् - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पूजयते
पूजयेते
पूजयन्ते
मध्यम
पूजयसे
पूजयेथे
पूजयध्वे
उत्तम
पूजये
पूजयावहे
पूजयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
पूजयाञ्चक्राते / पूजयांचक्राते / पूजयाम्बभूवतुः / पूजयांबभूवतुः / पूजयामासतुः
पूजयाञ्चक्रिरे / पूजयांचक्रिरे / पूजयाम्बभूवुः / पूजयांबभूवुः / पूजयामासुः
मध्यम
पूजयाञ्चकृषे / पूजयांचकृषे / पूजयाम्बभूविथ / पूजयांबभूविथ / पूजयामासिथ
पूजयाञ्चक्राथे / पूजयांचक्राथे / पूजयाम्बभूवथुः / पूजयांबभूवथुः / पूजयामासथुः
पूजयाञ्चकृढ्वे / पूजयांचकृढ्वे / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
उत्तम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
पूजयाञ्चकृवहे / पूजयांचकृवहे / पूजयाम्बभूविव / पूजयांबभूविव / पूजयामासिव
पूजयाञ्चकृमहे / पूजयांचकृमहे / पूजयाम्बभूविम / पूजयांबभूविम / पूजयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पूजयिता
पूजयितारौ
पूजयितारः
मध्यम
पूजयितासे
पूजयितासाथे
पूजयिताध्वे
उत्तम
पूजयिताहे
पूजयितास्वहे
पूजयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पूजयिष्यते
पूजयिष्येते
पूजयिष्यन्ते
मध्यम
पूजयिष्यसे
पूजयिष्येथे
पूजयिष्यध्वे
उत्तम
पूजयिष्ये
पूजयिष्यावहे
पूजयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पूजयताम्
पूजयेताम्
पूजयन्ताम्
मध्यम
पूजयस्व
पूजयेथाम्
पूजयध्वम्
उत्तम
पूजयै
पूजयावहै
पूजयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूजयत
अपूजयेताम्
अपूजयन्त
मध्यम
अपूजयथाः
अपूजयेथाम्
अपूजयध्वम्
उत्तम
अपूजये
अपूजयावहि
अपूजयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूजयेत
पूजयेयाताम्
पूजयेरन्
मध्यम
पूजयेथाः
पूजयेयाथाम्
पूजयेध्वम्
उत्तम
पूजयेय
पूजयेवहि
पूजयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूजयिषीष्ट
पूजयिषीयास्ताम्
पूजयिषीरन्
मध्यम
पूजयिषीष्ठाः
पूजयिषीयास्थाम्
पूजयिषीढ्वम् / पूजयिषीध्वम्
उत्तम
पूजयिषीय
पूजयिषीवहि
पूजयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूपुजत
अपूपुजेताम्
अपूपुजन्त
मध्यम
अपूपुजथाः
अपूपुजेथाम्
अपूपुजध्वम्
उत्तम
अपूपुजे
अपूपुजावहि
अपूपुजामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूजयिष्यत
अपूजयिष्येताम्
अपूजयिष्यन्त
मध्यम
अपूजयिष्यथाः
अपूजयिष्येथाम्
अपूजयिष्यध्वम्
उत्तम
अपूजयिष्ये
अपूजयिष्यावहि
अपूजयिष्यामहि