पूज् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

पूजँ पूजायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूजयाञ्चकार / पूजयांचकार / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
पूजयाञ्चक्रतुः / पूजयांचक्रतुः / पूजयाम्बभूवतुः / पूजयांबभूवतुः / पूजयामासतुः
पूजयाञ्चक्रुः / पूजयांचक्रुः / पूजयाम्बभूवुः / पूजयांबभूवुः / पूजयामासुः
मध्यम
पूजयाञ्चकर्थ / पूजयांचकर्थ / पूजयाम्बभूविथ / पूजयांबभूविथ / पूजयामासिथ
पूजयाञ्चक्रथुः / पूजयांचक्रथुः / पूजयाम्बभूवथुः / पूजयांबभूवथुः / पूजयामासथुः
पूजयाञ्चक्र / पूजयांचक्र / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
उत्तम
पूजयाञ्चकर / पूजयांचकर / पूजयाञ्चकार / पूजयांचकार / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
पूजयाञ्चकृव / पूजयांचकृव / पूजयाम्बभूविव / पूजयांबभूविव / पूजयामासिव
पूजयाञ्चकृम / पूजयांचकृम / पूजयाम्बभूविम / पूजयांबभूविम / पूजयामासिम