पूज् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

पूजँ पूजायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
पूजयाञ्चक्राते / पूजयांचक्राते / पूजयाम्बभूवतुः / पूजयांबभूवतुः / पूजयामासतुः
पूजयाञ्चक्रिरे / पूजयांचक्रिरे / पूजयाम्बभूवुः / पूजयांबभूवुः / पूजयामासुः
मध्यम
पूजयाञ्चकृषे / पूजयांचकृषे / पूजयाम्बभूविथ / पूजयांबभूविथ / पूजयामासिथ
पूजयाञ्चक्राथे / पूजयांचक्राथे / पूजयाम्बभूवथुः / पूजयांबभूवथुः / पूजयामासथुः
पूजयाञ्चकृढ्वे / पूजयांचकृढ्वे / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
उत्तम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
पूजयाञ्चकृवहे / पूजयांचकृवहे / पूजयाम्बभूविव / पूजयांबभूविव / पूजयामासिव
पूजयाञ्चकृमहे / पूजयांचकृमहे / पूजयाम्बभूविम / पूजयांबभूविम / पूजयामासिम