पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपोषिष्यत / अपोषयिष्यत
अपोषिष्येताम् / अपोषयिष्येताम्
अपोषिष्यन्त / अपोषयिष्यन्त
मध्यम
अपोषिष्यथाः / अपोषयिष्यथाः
अपोषिष्येथाम् / अपोषयिष्येथाम्
अपोषिष्यध्वम् / अपोषयिष्यध्वम्
उत्तम
अपोषिष्ये / अपोषयिष्ये
अपोषिष्यावहि / अपोषयिष्यावहि
अपोषिष्यामहि / अपोषयिष्यामहि