पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूवे / पोषयांबभूवे / पोषयामाहे / पुपुषे
पोषयाञ्चक्राते / पोषयांचक्राते / पोषयाम्बभूवाते / पोषयांबभूवाते / पोषयामासाते / पुपुषाते
पोषयाञ्चक्रिरे / पोषयांचक्रिरे / पोषयाम्बभूविरे / पोषयांबभूविरे / पोषयामासिरे / पुपुषिरे
मध्यम
पोषयाञ्चकृषे / पोषयांचकृषे / पोषयाम्बभूविषे / पोषयांबभूविषे / पोषयामासिषे / पुपुषिषे
पोषयाञ्चक्राथे / पोषयांचक्राथे / पोषयाम्बभूवाथे / पोषयांबभूवाथे / पोषयामासाथे / पुपुषाथे
पोषयाञ्चकृढ्वे / पोषयांचकृढ्वे / पोषयाम्बभूविध्वे / पोषयांबभूविध्वे / पोषयाम्बभूविढ्वे / पोषयांबभूविढ्वे / पोषयामासिध्वे / पुपुषिध्वे
उत्तम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूवे / पोषयांबभूवे / पोषयामाहे / पुपुषे
पोषयाञ्चकृवहे / पोषयांचकृवहे / पोषयाम्बभूविवहे / पोषयांबभूविवहे / पोषयामासिवहे / पुपुषिवहे
पोषयाञ्चकृमहे / पोषयांचकृमहे / पोषयाम्बभूविमहे / पोषयांबभूविमहे / पोषयामासिमहे / पुपुषिमहे