पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पोषिषीष्ट / पोषयिषीष्ट
पोषिषीयास्ताम् / पोषयिषीयास्ताम्
पोषिषीरन् / पोषयिषीरन्
मध्यम
पोषिषीष्ठाः / पोषयिषीष्ठाः
पोषिषीयास्थाम् / पोषयिषीयास्थाम्
पोषिषीध्वम् / पोषयिषीढ्वम् / पोषयिषीध्वम्
उत्तम
पोषिषीय / पोषयिषीय
पोषिषीवहि / पोषयिषीवहि
पोषिषीमहि / पोषयिषीमहि