पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयति / पोषति
पोषयतः / पोषतः
पोषयन्ति / पोषन्ति
मध्यम
पोषयसि / पोषसि
पोषयथः / पोषथः
पोषयथ / पोषथ
उत्तम
पोषयामि / पोषामि
पोषयावः / पोषावः
पोषयामः / पोषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयाञ्चकार / पोषयांचकार / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपोष
पोषयाञ्चक्रतुः / पोषयांचक्रतुः / पोषयाम्बभूवतुः / पोषयांबभूवतुः / पोषयामासतुः / पुपुषतुः
पोषयाञ्चक्रुः / पोषयांचक्रुः / पोषयाम्बभूवुः / पोषयांबभूवुः / पोषयामासुः / पुपुषुः
मध्यम
पोषयाञ्चकर्थ / पोषयांचकर्थ / पोषयाम्बभूविथ / पोषयांबभूविथ / पोषयामासिथ / पुपोषिथ
पोषयाञ्चक्रथुः / पोषयांचक्रथुः / पोषयाम्बभूवथुः / पोषयांबभूवथुः / पोषयामासथुः / पुपुषथुः
पोषयाञ्चक्र / पोषयांचक्र / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुष
उत्तम
पोषयाञ्चकर / पोषयांचकर / पोषयाञ्चकार / पोषयांचकार / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपोष
पोषयाञ्चकृव / पोषयांचकृव / पोषयाम्बभूविव / पोषयांबभूविव / पोषयामासिव / पुपुषिव
पोषयाञ्चकृम / पोषयांचकृम / पोषयाम्बभूविम / पोषयांबभूविम / पोषयामासिम / पुपुषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयिता / पोषिता
पोषयितारौ / पोषितारौ
पोषयितारः / पोषितारः
मध्यम
पोषयितासि / पोषितासि
पोषयितास्थः / पोषितास्थः
पोषयितास्थ / पोषितास्थ
उत्तम
पोषयितास्मि / पोषितास्मि
पोषयितास्वः / पोषितास्वः
पोषयितास्मः / पोषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयिष्यति / पोषिष्यति
पोषयिष्यतः / पोषिष्यतः
पोषयिष्यन्ति / पोषिष्यन्ति
मध्यम
पोषयिष्यसि / पोषिष्यसि
पोषयिष्यथः / पोषिष्यथः
पोषयिष्यथ / पोषिष्यथ
उत्तम
पोषयिष्यामि / पोषिष्यामि
पोषयिष्यावः / पोषिष्यावः
पोषयिष्यामः / पोषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयतात् / पोषयताद् / पोषयतु / पोषतात् / पोषताद् / पोषतु
पोषयताम् / पोषताम्
पोषयन्तु / पोषन्तु
मध्यम
पोषयतात् / पोषयताद् / पोषय / पोषतात् / पोषताद् / पोष
पोषयतम् / पोषतम्
पोषयत / पोषत
उत्तम
पोषयाणि / पोषाणि
पोषयाव / पोषाव
पोषयाम / पोषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपोषयत् / अपोषयद् / अपोषत् / अपोषद्
अपोषयताम् / अपोषताम्
अपोषयन् / अपोषन्
मध्यम
अपोषयः / अपोषः
अपोषयतम् / अपोषतम्
अपोषयत / अपोषत
उत्तम
अपोषयम् / अपोषम्
अपोषयाव / अपोषाव
अपोषयाम / अपोषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयेत् / पोषयेद् / पोषेत् / पोषेद्
पोषयेताम् / पोषेताम्
पोषयेयुः / पोषेयुः
मध्यम
पोषयेः / पोषेः
पोषयेतम् / पोषेतम्
पोषयेत / पोषेत
उत्तम
पोषयेयम् / पोषेयम्
पोषयेव / पोषेव
पोषयेम / पोषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पोष्यात् / पोष्याद् / पुष्यात् / पुष्याद्
पोष्यास्ताम् / पुष्यास्ताम्
पोष्यासुः / पुष्यासुः
मध्यम
पोष्याः / पुष्याः
पोष्यास्तम् / पुष्यास्तम्
पोष्यास्त / पुष्यास्त
उत्तम
पोष्यासम् / पुष्यासम्
पोष्यास्व / पुष्यास्व
पोष्यास्म / पुष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूपुषत् / अपूपुषद् / अपोषीत् / अपोषीद्
अपूपुषताम् / अपोषिष्टाम्
अपूपुषन् / अपोषिषुः
मध्यम
अपूपुषः / अपोषीः
अपूपुषतम् / अपोषिष्टम्
अपूपुषत / अपोषिष्ट
उत्तम
अपूपुषम् / अपोषिषम्
अपूपुषाव / अपोषिष्व
अपूपुषाम / अपोषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपोषयिष्यत् / अपोषयिष्यद् / अपोषिष्यत् / अपोषिष्यद्
अपोषयिष्यताम् / अपोषिष्यताम्
अपोषयिष्यन् / अपोषिष्यन्
मध्यम
अपोषयिष्यः / अपोषिष्यः
अपोषयिष्यतम् / अपोषिष्यतम्
अपोषयिष्यत / अपोषिष्यत
उत्तम
अपोषयिष्यम् / अपोषिष्यम्
अपोषयिष्याव / अपोषिष्याव
अपोषयिष्याम / अपोषिष्याम