पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयते / पोषते
पोषयेते / पोषेते
पोषयन्ते / पोषन्ते
मध्यम
पोषयसे / पोषसे
पोषयेथे / पोषेथे
पोषयध्वे / पोषध्वे
उत्तम
पोषये / पोषे
पोषयावहे / पोषावहे
पोषयामहे / पोषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुषे
पोषयाञ्चक्राते / पोषयांचक्राते / पोषयाम्बभूवतुः / पोषयांबभूवतुः / पोषयामासतुः / पुपुषाते
पोषयाञ्चक्रिरे / पोषयांचक्रिरे / पोषयाम्बभूवुः / पोषयांबभूवुः / पोषयामासुः / पुपुषिरे
मध्यम
पोषयाञ्चकृषे / पोषयांचकृषे / पोषयाम्बभूविथ / पोषयांबभूविथ / पोषयामासिथ / पुपुषिषे
पोषयाञ्चक्राथे / पोषयांचक्राथे / पोषयाम्बभूवथुः / पोषयांबभूवथुः / पोषयामासथुः / पुपुषाथे
पोषयाञ्चकृढ्वे / पोषयांचकृढ्वे / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुषिध्वे
उत्तम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुषे
पोषयाञ्चकृवहे / पोषयांचकृवहे / पोषयाम्बभूविव / पोषयांबभूविव / पोषयामासिव / पुपुषिवहे
पोषयाञ्चकृमहे / पोषयांचकृमहे / पोषयाम्बभूविम / पोषयांबभूविम / पोषयामासिम / पुपुषिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयिता / पोषिता
पोषयितारौ / पोषितारौ
पोषयितारः / पोषितारः
मध्यम
पोषयितासे / पोषितासे
पोषयितासाथे / पोषितासाथे
पोषयिताध्वे / पोषिताध्वे
उत्तम
पोषयिताहे / पोषिताहे
पोषयितास्वहे / पोषितास्वहे
पोषयितास्महे / पोषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयिष्यते / पोषिष्यते
पोषयिष्येते / पोषिष्येते
पोषयिष्यन्ते / पोषिष्यन्ते
मध्यम
पोषयिष्यसे / पोषिष्यसे
पोषयिष्येथे / पोषिष्येथे
पोषयिष्यध्वे / पोषिष्यध्वे
उत्तम
पोषयिष्ये / पोषिष्ये
पोषयिष्यावहे / पोषिष्यावहे
पोषयिष्यामहे / पोषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयताम् / पोषताम्
पोषयेताम् / पोषेताम्
पोषयन्ताम् / पोषन्ताम्
मध्यम
पोषयस्व / पोषस्व
पोषयेथाम् / पोषेथाम्
पोषयध्वम् / पोषध्वम्
उत्तम
पोषयै / पोषै
पोषयावहै / पोषावहै
पोषयामहै / पोषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपोषयत / अपोषत
अपोषयेताम् / अपोषेताम्
अपोषयन्त / अपोषन्त
मध्यम
अपोषयथाः / अपोषथाः
अपोषयेथाम् / अपोषेथाम्
अपोषयध्वम् / अपोषध्वम्
उत्तम
अपोषये / अपोषे
अपोषयावहि / अपोषावहि
अपोषयामहि / अपोषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयेत / पोषेत
पोषयेयाताम् / पोषेयाताम्
पोषयेरन् / पोषेरन्
मध्यम
पोषयेथाः / पोषेथाः
पोषयेयाथाम् / पोषेयाथाम्
पोषयेध्वम् / पोषेध्वम्
उत्तम
पोषयेय / पोषेय
पोषयेवहि / पोषेवहि
पोषयेमहि / पोषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयिषीष्ट / पोषिषीष्ट
पोषयिषीयास्ताम् / पोषिषीयास्ताम्
पोषयिषीरन् / पोषिषीरन्
मध्यम
पोषयिषीष्ठाः / पोषिषीष्ठाः
पोषयिषीयास्थाम् / पोषिषीयास्थाम्
पोषयिषीढ्वम् / पोषयिषीध्वम् / पोषिषीध्वम्
उत्तम
पोषयिषीय / पोषिषीय
पोषयिषीवहि / पोषिषीवहि
पोषयिषीमहि / पोषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूपुषत / अपोषिष्ट
अपूपुषेताम् / अपोषिषाताम्
अपूपुषन्त / अपोषिषत
मध्यम
अपूपुषथाः / अपोषिष्ठाः
अपूपुषेथाम् / अपोषिषाथाम्
अपूपुषध्वम् / अपोषिढ्वम्
उत्तम
अपूपुषे / अपोषिषि
अपूपुषावहि / अपोषिष्वहि
अपूपुषामहि / अपोषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपोषयिष्यत / अपोषिष्यत
अपोषयिष्येताम् / अपोषिष्येताम्
अपोषयिष्यन्त / अपोषिष्यन्त
मध्यम
अपोषयिष्यथाः / अपोषिष्यथाः
अपोषयिष्येथाम् / अपोषिष्येथाम्
अपोषयिष्यध्वम् / अपोषिष्यध्वम्
उत्तम
अपोषयिष्ये / अपोषिष्ये
अपोषयिष्यावहि / अपोषिष्यावहि
अपोषयिष्यामहि / अपोषिष्यामहि