पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पोषयिष्यति / पोषिष्यति
पोषयिष्यतः / पोषिष्यतः
पोषयिष्यन्ति / पोषिष्यन्ति
मध्यम
पोषयिष्यसि / पोषिष्यसि
पोषयिष्यथः / पोषिष्यथः
पोषयिष्यथ / पोषिष्यथ
उत्तम
पोषयिष्यामि / पोषिष्यामि
पोषयिष्यावः / पोषिष्यावः
पोषयिष्यामः / पोषिष्यामः