पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पोषयिष्यते / पोषिष्यते
पोषयिष्येते / पोषिष्येते
पोषयिष्यन्ते / पोषिष्यन्ते
मध्यम
पोषयिष्यसे / पोषिष्यसे
पोषयिष्येथे / पोषिष्येथे
पोषयिष्यध्वे / पोषिष्यध्वे
उत्तम
पोषयिष्ये / पोषिष्ये
पोषयिष्यावहे / पोषिष्यावहे
पोषयिष्यामहे / पोषिष्यामहे