पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपोषयिष्यत / अपोषिष्यत
अपोषयिष्येताम् / अपोषिष्येताम्
अपोषयिष्यन्त / अपोषिष्यन्त
मध्यम
अपोषयिष्यथाः / अपोषिष्यथाः
अपोषयिष्येथाम् / अपोषिष्येथाम्
अपोषयिष्यध्वम् / अपोषिष्यध्वम्
उत्तम
अपोषयिष्ये / अपोषिष्ये
अपोषयिष्यावहि / अपोषिष्यावहि
अपोषयिष्यामहि / अपोषिष्यामहि