पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पोषयिता / पोषिता
पोषयितारौ / पोषितारौ
पोषयितारः / पोषितारः
मध्यम
पोषयितासि / पोषितासि
पोषयितास्थः / पोषितास्थः
पोषयितास्थ / पोषितास्थ
उत्तम
पोषयितास्मि / पोषितास्मि
पोषयितास्वः / पोषितास्वः
पोषयितास्मः / पोषितास्मः