पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पोषयाञ्चकार / पोषयांचकार / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपोष
पोषयाञ्चक्रतुः / पोषयांचक्रतुः / पोषयाम्बभूवतुः / पोषयांबभूवतुः / पोषयामासतुः / पुपुषतुः
पोषयाञ्चक्रुः / पोषयांचक्रुः / पोषयाम्बभूवुः / पोषयांबभूवुः / पोषयामासुः / पुपुषुः
मध्यम
पोषयाञ्चकर्थ / पोषयांचकर्थ / पोषयाम्बभूविथ / पोषयांबभूविथ / पोषयामासिथ / पुपोषिथ
पोषयाञ्चक्रथुः / पोषयांचक्रथुः / पोषयाम्बभूवथुः / पोषयांबभूवथुः / पोषयामासथुः / पुपुषथुः
पोषयाञ्चक्र / पोषयांचक्र / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुष
उत्तम
पोषयाञ्चकर / पोषयांचकर / पोषयाञ्चकार / पोषयांचकार / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपोष
पोषयाञ्चकृव / पोषयांचकृव / पोषयाम्बभूविव / पोषयांबभूविव / पोषयामासिव / पुपुषिव
पोषयाञ्चकृम / पोषयांचकृम / पोषयाम्बभूविम / पोषयांबभूविम / पोषयामासिम / पुपुषिम